Declension table of ?harilīlāvivaraṇasaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | harilīlāvivaraṇasaṅgrahaḥ | harilīlāvivaraṇasaṅgrahau | harilīlāvivaraṇasaṅgrahāḥ |
Vocative | harilīlāvivaraṇasaṅgraha | harilīlāvivaraṇasaṅgrahau | harilīlāvivaraṇasaṅgrahāḥ |
Accusative | harilīlāvivaraṇasaṅgraham | harilīlāvivaraṇasaṅgrahau | harilīlāvivaraṇasaṅgrahān |
Instrumental | harilīlāvivaraṇasaṅgraheṇa | harilīlāvivaraṇasaṅgrahābhyām | harilīlāvivaraṇasaṅgrahaiḥ |
Dative | harilīlāvivaraṇasaṅgrahāya | harilīlāvivaraṇasaṅgrahābhyām | harilīlāvivaraṇasaṅgrahebhyaḥ |
Ablative | harilīlāvivaraṇasaṅgrahāt | harilīlāvivaraṇasaṅgrahābhyām | harilīlāvivaraṇasaṅgrahebhyaḥ |
Genitive | harilīlāvivaraṇasaṅgrahasya | harilīlāvivaraṇasaṅgrahayoḥ | harilīlāvivaraṇasaṅgrahāṇām |
Locative | harilīlāvivaraṇasaṅgrahe | harilīlāvivaraṇasaṅgrahayoḥ | harilīlāvivaraṇasaṅgraheṣu |