सुबन्तावली ?हरिलीलाविवरणसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाहरिलीलाविवरणसङ्ग्रहः हरिलीलाविवरणसङ्ग्रहौ हरिलीलाविवरणसङ्ग्रहाः
सम्बोधनम्हरिलीलाविवरणसङ्ग्रह हरिलीलाविवरणसङ्ग्रहौ हरिलीलाविवरणसङ्ग्रहाः
द्वितीयाहरिलीलाविवरणसङ्ग्रहम् हरिलीलाविवरणसङ्ग्रहौ हरिलीलाविवरणसङ्ग्रहान्
तृतीयाहरिलीलाविवरणसङ्ग्रहेण हरिलीलाविवरणसङ्ग्रहाभ्याम् हरिलीलाविवरणसङ्ग्रहैः हरिलीलाविवरणसङ्ग्रहेभिः
चतुर्थीहरिलीलाविवरणसङ्ग्रहाय हरिलीलाविवरणसङ्ग्रहाभ्याम् हरिलीलाविवरणसङ्ग्रहेभ्यः
पञ्चमीहरिलीलाविवरणसङ्ग्रहात् हरिलीलाविवरणसङ्ग्रहाभ्याम् हरिलीलाविवरणसङ्ग्रहेभ्यः
षष्ठीहरिलीलाविवरणसङ्ग्रहस्य हरिलीलाविवरणसङ्ग्रहयोः हरिलीलाविवरणसङ्ग्रहाणाम्
सप्तमीहरिलीलाविवरणसङ्ग्रहे हरिलीलाविवरणसङ्ग्रहयोः हरिलीलाविवरणसङ्ग्रहेषु

समास हरिलीलाविवरणसङ्ग्रह

अव्यय ॰हरिलीलाविवरणसङ्ग्रहम् ॰हरिलीलाविवरणसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria