सुबन्तावली ?हरिहरभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाहरिहरभाष्यम् हरिहरभाष्ये हरिहरभाष्याणि
सम्बोधनम्हरिहरभाष्य हरिहरभाष्ये हरिहरभाष्याणि
द्वितीयाहरिहरभाष्यम् हरिहरभाष्ये हरिहरभाष्याणि
तृतीयाहरिहरभाष्येण हरिहरभाष्याभ्याम् हरिहरभाष्यैः
चतुर्थीहरिहरभाष्याय हरिहरभाष्याभ्याम् हरिहरभाष्येभ्यः
पञ्चमीहरिहरभाष्यात् हरिहरभाष्याभ्याम् हरिहरभाष्येभ्यः
षष्ठीहरिहरभाष्यस्य हरिहरभाष्ययोः हरिहरभाष्याणाम्
सप्तमीहरिहरभाष्ये हरिहरभाष्ययोः हरिहरभाष्येषु

समास हरिहरभाष्य

अव्यय ॰हरिहरभाष्यम् ॰हरिहरभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria