Declension table of ?hariharabhāṣya

Deva

NeuterSingularDualPlural
Nominativehariharabhāṣyam hariharabhāṣye hariharabhāṣyāṇi
Vocativehariharabhāṣya hariharabhāṣye hariharabhāṣyāṇi
Accusativehariharabhāṣyam hariharabhāṣye hariharabhāṣyāṇi
Instrumentalhariharabhāṣyeṇa hariharabhāṣyābhyām hariharabhāṣyaiḥ
Dativehariharabhāṣyāya hariharabhāṣyābhyām hariharabhāṣyebhyaḥ
Ablativehariharabhāṣyāt hariharabhāṣyābhyām hariharabhāṣyebhyaḥ
Genitivehariharabhāṣyasya hariharabhāṣyayoḥ hariharabhāṣyāṇām
Locativehariharabhāṣye hariharabhāṣyayoḥ hariharabhāṣyeṣu

Compound hariharabhāṣya -

Adverb -hariharabhāṣyam -hariharabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria