Declension table of haracaritacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeharacaritacintāmaṇiḥ haracaritacintāmaṇī haracaritacintāmaṇayaḥ
Vocativeharacaritacintāmaṇe haracaritacintāmaṇī haracaritacintāmaṇayaḥ
Accusativeharacaritacintāmaṇim haracaritacintāmaṇī haracaritacintāmaṇīn
Instrumentalharacaritacintāmaṇinā haracaritacintāmaṇibhyām haracaritacintāmaṇibhiḥ
Dativeharacaritacintāmaṇaye haracaritacintāmaṇibhyām haracaritacintāmaṇibhyaḥ
Ablativeharacaritacintāmaṇeḥ haracaritacintāmaṇibhyām haracaritacintāmaṇibhyaḥ
Genitiveharacaritacintāmaṇeḥ haracaritacintāmaṇyoḥ haracaritacintāmaṇīnām
Locativeharacaritacintāmaṇau haracaritacintāmaṇyoḥ haracaritacintāmaṇiṣu

Compound haracaritacintāmaṇi -

Adverb -haracaritacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria