सुबन्तावली हरचरितचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाहरचरितचिन्तामणिः हरचरितचिन्तामणी हरचरितचिन्तामणयः
सम्बोधनम्हरचरितचिन्तामणे हरचरितचिन्तामणी हरचरितचिन्तामणयः
द्वितीयाहरचरितचिन्तामणिम् हरचरितचिन्तामणी हरचरितचिन्तामणीन्
तृतीयाहरचरितचिन्तामणिना हरचरितचिन्तामणिभ्याम् हरचरितचिन्तामणिभिः
चतुर्थीहरचरितचिन्तामणये हरचरितचिन्तामणिभ्याम् हरचरितचिन्तामणिभ्यः
पञ्चमीहरचरितचिन्तामणेः हरचरितचिन्तामणिभ्याम् हरचरितचिन्तामणिभ्यः
षष्ठीहरचरितचिन्तामणेः हरचरितचिन्तामण्योः हरचरितचिन्तामणीनाम्
सप्तमीहरचरितचिन्तामणौ हरचरितचिन्तामण्योः हरचरितचिन्तामणिषु

समास हरचरितचिन्तामणि

अव्यय ॰हरचरितचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria