Declension table of ?hāsyarasavatā

Deva

FeminineSingularDualPlural
Nominativehāsyarasavatā hāsyarasavate hāsyarasavatāḥ
Vocativehāsyarasavate hāsyarasavate hāsyarasavatāḥ
Accusativehāsyarasavatām hāsyarasavate hāsyarasavatāḥ
Instrumentalhāsyarasavatayā hāsyarasavatābhyām hāsyarasavatābhiḥ
Dativehāsyarasavatāyai hāsyarasavatābhyām hāsyarasavatābhyaḥ
Ablativehāsyarasavatāyāḥ hāsyarasavatābhyām hāsyarasavatābhyaḥ
Genitivehāsyarasavatāyāḥ hāsyarasavatayoḥ hāsyarasavatānām
Locativehāsyarasavatāyām hāsyarasavatayoḥ hāsyarasavatāsu

Adverb -hāsyarasavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria