सुबन्तावली ?हास्यरसवता

Roma

स्त्रीएकद्विबहु
प्रथमाहास्यरसवता हास्यरसवते हास्यरसवताः
सम्बोधनम्हास्यरसवते हास्यरसवते हास्यरसवताः
द्वितीयाहास्यरसवताम् हास्यरसवते हास्यरसवताः
तृतीयाहास्यरसवतया हास्यरसवताभ्याम् हास्यरसवताभिः
चतुर्थीहास्यरसवतायै हास्यरसवताभ्याम् हास्यरसवताभ्यः
पञ्चमीहास्यरसवतायाः हास्यरसवताभ्याम् हास्यरसवताभ्यः
षष्ठीहास्यरसवतायाः हास्यरसवतयोः हास्यरसवतानाम्
सप्तमीहास्यरसवतायाम् हास्यरसवतयोः हास्यरसवतासु

अव्यय ॰हास्यरसवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria