Declension table of ?hārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehārayiṣyamāṇaḥ hārayiṣyamāṇau hārayiṣyamāṇāḥ
Vocativehārayiṣyamāṇa hārayiṣyamāṇau hārayiṣyamāṇāḥ
Accusativehārayiṣyamāṇam hārayiṣyamāṇau hārayiṣyamāṇān
Instrumentalhārayiṣyamāṇena hārayiṣyamāṇābhyām hārayiṣyamāṇaiḥ hārayiṣyamāṇebhiḥ
Dativehārayiṣyamāṇāya hārayiṣyamāṇābhyām hārayiṣyamāṇebhyaḥ
Ablativehārayiṣyamāṇāt hārayiṣyamāṇābhyām hārayiṣyamāṇebhyaḥ
Genitivehārayiṣyamāṇasya hārayiṣyamāṇayoḥ hārayiṣyamāṇānām
Locativehārayiṣyamāṇe hārayiṣyamāṇayoḥ hārayiṣyamāṇeṣu

Compound hārayiṣyamāṇa -

Adverb -hārayiṣyamāṇam -hārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria