सुबन्तावली ?हारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाहारयिष्यमाणः हारयिष्यमाणौ हारयिष्यमाणाः
सम्बोधनम्हारयिष्यमाण हारयिष्यमाणौ हारयिष्यमाणाः
द्वितीयाहारयिष्यमाणम् हारयिष्यमाणौ हारयिष्यमाणान्
तृतीयाहारयिष्यमाणेन हारयिष्यमाणाभ्याम् हारयिष्यमाणैः हारयिष्यमाणेभिः
चतुर्थीहारयिष्यमाणाय हारयिष्यमाणाभ्याम् हारयिष्यमाणेभ्यः
पञ्चमीहारयिष्यमाणात् हारयिष्यमाणाभ्याम् हारयिष्यमाणेभ्यः
षष्ठीहारयिष्यमाणस्य हारयिष्यमाणयोः हारयिष्यमाणानाम्
सप्तमीहारयिष्यमाणे हारयिष्यमाणयोः हारयिष्यमाणेषु

समास हारयिष्यमाण

अव्यय ॰हारयिष्यमाणम् ॰हारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria