सुबन्तावली ?गूर्धयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागूर्धयिष्यन्ती गूर्धयिष्यन्त्यौ गूर्धयिष्यन्त्यः
सम्बोधनम्गूर्धयिष्यन्ति गूर्धयिष्यन्त्यौ गूर्धयिष्यन्त्यः
द्वितीयागूर्धयिष्यन्तीम् गूर्धयिष्यन्त्यौ गूर्धयिष्यन्तीः
तृतीयागूर्धयिष्यन्त्या गूर्धयिष्यन्तीभ्याम् गूर्धयिष्यन्तीभिः
चतुर्थीगूर्धयिष्यन्त्यै गूर्धयिष्यन्तीभ्याम् गूर्धयिष्यन्तीभ्यः
पञ्चमीगूर्धयिष्यन्त्याः गूर्धयिष्यन्तीभ्याम् गूर्धयिष्यन्तीभ्यः
षष्ठीगूर्धयिष्यन्त्याः गूर्धयिष्यन्त्योः गूर्धयिष्यन्तीनाम्
सप्तमीगूर्धयिष्यन्त्याम् गूर्धयिष्यन्त्योः गूर्धयिष्यन्तीषु

समास गूर्धयिष्यन्ति गूर्धयिष्यन्ती

अव्यय ॰गूर्धयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria