Declension table of guṇasamanvita

Deva

MasculineSingularDualPlural
Nominativeguṇasamanvitaḥ guṇasamanvitau guṇasamanvitāḥ
Vocativeguṇasamanvita guṇasamanvitau guṇasamanvitāḥ
Accusativeguṇasamanvitam guṇasamanvitau guṇasamanvitān
Instrumentalguṇasamanvitena guṇasamanvitābhyām guṇasamanvitaiḥ guṇasamanvitebhiḥ
Dativeguṇasamanvitāya guṇasamanvitābhyām guṇasamanvitebhyaḥ
Ablativeguṇasamanvitāt guṇasamanvitābhyām guṇasamanvitebhyaḥ
Genitiveguṇasamanvitasya guṇasamanvitayoḥ guṇasamanvitānām
Locativeguṇasamanvite guṇasamanvitayoḥ guṇasamanviteṣu

Compound guṇasamanvita -

Adverb -guṇasamanvitam -guṇasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria