सुबन्तावली गुणसमन्वित

Roma

पुमान्एकद्विबहु
प्रथमागुणसमन्वितः गुणसमन्वितौ गुणसमन्विताः
सम्बोधनम्गुणसमन्वित गुणसमन्वितौ गुणसमन्विताः
द्वितीयागुणसमन्वितम् गुणसमन्वितौ गुणसमन्वितान्
तृतीयागुणसमन्वितेन गुणसमन्विताभ्याम् गुणसमन्वितैः
चतुर्थीगुणसमन्विताय गुणसमन्विताभ्याम् गुणसमन्वितेभ्यः
पञ्चमीगुणसमन्वितात् गुणसमन्विताभ्याम् गुणसमन्वितेभ्यः
षष्ठीगुणसमन्वितस्य गुणसमन्वितयोः गुणसमन्वितानाम्
सप्तमीगुणसमन्विते गुणसमन्वितयोः गुणसमन्वितेषु

समास गुणसमन्वित

अव्यय ॰गुणसमन्वितम् ॰गुणसमन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria