Declension table of guḍaka

Deva

MasculineSingularDualPlural
Nominativeguḍakaḥ guḍakau guḍakāḥ
Vocativeguḍaka guḍakau guḍakāḥ
Accusativeguḍakam guḍakau guḍakān
Instrumentalguḍakena guḍakābhyām guḍakaiḥ guḍakebhiḥ
Dativeguḍakāya guḍakābhyām guḍakebhyaḥ
Ablativeguḍakāt guḍakābhyām guḍakebhyaḥ
Genitiveguḍakasya guḍakayoḥ guḍakānām
Locativeguḍake guḍakayoḥ guḍakeṣu

Compound guḍaka -

Adverb -guḍakam -guḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria