सुबन्तावली गुडक

Roma

पुमान्एकद्विबहु
प्रथमागुडकः गुडकौ गुडकाः
सम्बोधनम्गुडक गुडकौ गुडकाः
द्वितीयागुडकम् गुडकौ गुडकान्
तृतीयागुडकेन गुडकाभ्याम् गुडकैः
चतुर्थीगुडकाय गुडकाभ्याम् गुडकेभ्यः
पञ्चमीगुडकात् गुडकाभ्याम् गुडकेभ्यः
षष्ठीगुडकस्य गुडकयोः गुडकानाम्
सप्तमीगुडके गुडकयोः गुडकेषु

समास गुडक

अव्यय ॰गुडकम् ॰गुडकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria