Declension table of ?grathiṣyantī

Deva

FeminineSingularDualPlural
Nominativegrathiṣyantī grathiṣyantyau grathiṣyantyaḥ
Vocativegrathiṣyanti grathiṣyantyau grathiṣyantyaḥ
Accusativegrathiṣyantīm grathiṣyantyau grathiṣyantīḥ
Instrumentalgrathiṣyantyā grathiṣyantībhyām grathiṣyantībhiḥ
Dativegrathiṣyantyai grathiṣyantībhyām grathiṣyantībhyaḥ
Ablativegrathiṣyantyāḥ grathiṣyantībhyām grathiṣyantībhyaḥ
Genitivegrathiṣyantyāḥ grathiṣyantyoḥ grathiṣyantīnām
Locativegrathiṣyantyām grathiṣyantyoḥ grathiṣyantīṣu

Compound grathiṣyanti - grathiṣyantī -

Adverb -grathiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria