सुबन्तावली ?ग्रथिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाग्रथिष्यन्ती ग्रथिष्यन्त्यौ ग्रथिष्यन्त्यः
सम्बोधनम्ग्रथिष्यन्ति ग्रथिष्यन्त्यौ ग्रथिष्यन्त्यः
द्वितीयाग्रथिष्यन्तीम् ग्रथिष्यन्त्यौ ग्रथिष्यन्तीः
तृतीयाग्रथिष्यन्त्या ग्रथिष्यन्तीभ्याम् ग्रथिष्यन्तीभिः
चतुर्थीग्रथिष्यन्त्यै ग्रथिष्यन्तीभ्याम् ग्रथिष्यन्तीभ्यः
पञ्चमीग्रथिष्यन्त्याः ग्रथिष्यन्तीभ्याम् ग्रथिष्यन्तीभ्यः
षष्ठीग्रथिष्यन्त्याः ग्रथिष्यन्त्योः ग्रथिष्यन्तीनाम्
सप्तमीग्रथिष्यन्त्याम् ग्रथिष्यन्त्योः ग्रथिष्यन्तीषु

समास ग्रथिष्यन्ति ग्रथिष्यन्ती

अव्यय ॰ग्रथिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria