Declension table of ?grathiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegrathiṣyamāṇaḥ grathiṣyamāṇau grathiṣyamāṇāḥ
Vocativegrathiṣyamāṇa grathiṣyamāṇau grathiṣyamāṇāḥ
Accusativegrathiṣyamāṇam grathiṣyamāṇau grathiṣyamāṇān
Instrumentalgrathiṣyamāṇena grathiṣyamāṇābhyām grathiṣyamāṇaiḥ grathiṣyamāṇebhiḥ
Dativegrathiṣyamāṇāya grathiṣyamāṇābhyām grathiṣyamāṇebhyaḥ
Ablativegrathiṣyamāṇāt grathiṣyamāṇābhyām grathiṣyamāṇebhyaḥ
Genitivegrathiṣyamāṇasya grathiṣyamāṇayoḥ grathiṣyamāṇānām
Locativegrathiṣyamāṇe grathiṣyamāṇayoḥ grathiṣyamāṇeṣu

Compound grathiṣyamāṇa -

Adverb -grathiṣyamāṇam -grathiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria