सुबन्तावली ?ग्रथिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाग्रथिष्यमाणः ग्रथिष्यमाणौ ग्रथिष्यमाणाः
सम्बोधनम्ग्रथिष्यमाण ग्रथिष्यमाणौ ग्रथिष्यमाणाः
द्वितीयाग्रथिष्यमाणम् ग्रथिष्यमाणौ ग्रथिष्यमाणान्
तृतीयाग्रथिष्यमाणेन ग्रथिष्यमाणाभ्याम् ग्रथिष्यमाणैः ग्रथिष्यमाणेभिः
चतुर्थीग्रथिष्यमाणाय ग्रथिष्यमाणाभ्याम् ग्रथिष्यमाणेभ्यः
पञ्चमीग्रथिष्यमाणात् ग्रथिष्यमाणाभ्याम् ग्रथिष्यमाणेभ्यः
षष्ठीग्रथिष्यमाणस्य ग्रथिष्यमाणयोः ग्रथिष्यमाणानाम्
सप्तमीग्रथिष्यमाणे ग्रथिष्यमाणयोः ग्रथिष्यमाणेषु

समास ग्रथिष्यमाण

अव्यय ॰ग्रथिष्यमाणम् ॰ग्रथिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria