Declension table of ?grāhayat

Deva

NeuterSingularDualPlural
Nominativegrāhayat grāhayantī grāhayatī grāhayanti
Vocativegrāhayat grāhayantī grāhayatī grāhayanti
Accusativegrāhayat grāhayantī grāhayatī grāhayanti
Instrumentalgrāhayatā grāhayadbhyām grāhayadbhiḥ
Dativegrāhayate grāhayadbhyām grāhayadbhyaḥ
Ablativegrāhayataḥ grāhayadbhyām grāhayadbhyaḥ
Genitivegrāhayataḥ grāhayatoḥ grāhayatām
Locativegrāhayati grāhayatoḥ grāhayatsu

Adverb -grāhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria