सुबन्तावली ?ग्राहयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाग्राहयत् ग्राहयन्ती ग्राहयती ग्राहयन्ति
सम्बोधनम्ग्राहयत् ग्राहयन्ती ग्राहयती ग्राहयन्ति
द्वितीयाग्राहयत् ग्राहयन्ती ग्राहयती ग्राहयन्ति
तृतीयाग्राहयता ग्राहयद्भ्याम् ग्राहयद्भिः
चतुर्थीग्राहयते ग्राहयद्भ्याम् ग्राहयद्भ्यः
पञ्चमीग्राहयतः ग्राहयद्भ्याम् ग्राहयद्भ्यः
षष्ठीग्राहयतः ग्राहयतोः ग्राहयताम्
सप्तमीग्राहयति ग्राहयतोः ग्राहयत्सु

अव्यय ॰ग्राहयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria