Declension table of ?glociṣyantī

Deva

FeminineSingularDualPlural
Nominativeglociṣyantī glociṣyantyau glociṣyantyaḥ
Vocativeglociṣyanti glociṣyantyau glociṣyantyaḥ
Accusativeglociṣyantīm glociṣyantyau glociṣyantīḥ
Instrumentalglociṣyantyā glociṣyantībhyām glociṣyantībhiḥ
Dativeglociṣyantyai glociṣyantībhyām glociṣyantībhyaḥ
Ablativeglociṣyantyāḥ glociṣyantībhyām glociṣyantībhyaḥ
Genitiveglociṣyantyāḥ glociṣyantyoḥ glociṣyantīnām
Locativeglociṣyantyām glociṣyantyoḥ glociṣyantīṣu

Compound glociṣyanti - glociṣyantī -

Adverb -glociṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria