सुबन्तावली ?ग्लोचिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाग्लोचिष्यन्ती ग्लोचिष्यन्त्यौ ग्लोचिष्यन्त्यः
सम्बोधनम्ग्लोचिष्यन्ति ग्लोचिष्यन्त्यौ ग्लोचिष्यन्त्यः
द्वितीयाग्लोचिष्यन्तीम् ग्लोचिष्यन्त्यौ ग्लोचिष्यन्तीः
तृतीयाग्लोचिष्यन्त्या ग्लोचिष्यन्तीभ्याम् ग्लोचिष्यन्तीभिः
चतुर्थीग्लोचिष्यन्त्यै ग्लोचिष्यन्तीभ्याम् ग्लोचिष्यन्तीभ्यः
पञ्चमीग्लोचिष्यन्त्याः ग्लोचिष्यन्तीभ्याम् ग्लोचिष्यन्तीभ्यः
षष्ठीग्लोचिष्यन्त्याः ग्लोचिष्यन्त्योः ग्लोचिष्यन्तीनाम्
सप्तमीग्लोचिष्यन्त्याम् ग्लोचिष्यन्त्योः ग्लोचिष्यन्तीषु

समास ग्लोचिष्यन्ति ग्लोचिष्यन्ती

अव्यय ॰ग्लोचिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria