Declension table of ?gleviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegleviṣyamāṇaḥ gleviṣyamāṇau gleviṣyamāṇāḥ
Vocativegleviṣyamāṇa gleviṣyamāṇau gleviṣyamāṇāḥ
Accusativegleviṣyamāṇam gleviṣyamāṇau gleviṣyamāṇān
Instrumentalgleviṣyamāṇena gleviṣyamāṇābhyām gleviṣyamāṇaiḥ gleviṣyamāṇebhiḥ
Dativegleviṣyamāṇāya gleviṣyamāṇābhyām gleviṣyamāṇebhyaḥ
Ablativegleviṣyamāṇāt gleviṣyamāṇābhyām gleviṣyamāṇebhyaḥ
Genitivegleviṣyamāṇasya gleviṣyamāṇayoḥ gleviṣyamāṇānām
Locativegleviṣyamāṇe gleviṣyamāṇayoḥ gleviṣyamāṇeṣu

Compound gleviṣyamāṇa -

Adverb -gleviṣyamāṇam -gleviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria