सुबन्तावली ?ग्लेविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाग्लेविष्यमाणः ग्लेविष्यमाणौ ग्लेविष्यमाणाः
सम्बोधनम्ग्लेविष्यमाण ग्लेविष्यमाणौ ग्लेविष्यमाणाः
द्वितीयाग्लेविष्यमाणम् ग्लेविष्यमाणौ ग्लेविष्यमाणान्
तृतीयाग्लेविष्यमाणेन ग्लेविष्यमाणाभ्याम् ग्लेविष्यमाणैः ग्लेविष्यमाणेभिः
चतुर्थीग्लेविष्यमाणाय ग्लेविष्यमाणाभ्याम् ग्लेविष्यमाणेभ्यः
पञ्चमीग्लेविष्यमाणात् ग्लेविष्यमाणाभ्याम् ग्लेविष्यमाणेभ्यः
षष्ठीग्लेविष्यमाणस्य ग्लेविष्यमाणयोः ग्लेविष्यमाणानाम्
सप्तमीग्लेविष्यमाणे ग्लेविष्यमाणयोः ग्लेविष्यमाणेषु

समास ग्लेविष्यमाण

अव्यय ॰ग्लेविष्यमाणम् ॰ग्लेविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria