Declension table of ?glāpayitavya

Deva

MasculineSingularDualPlural
Nominativeglāpayitavyaḥ glāpayitavyau glāpayitavyāḥ
Vocativeglāpayitavya glāpayitavyau glāpayitavyāḥ
Accusativeglāpayitavyam glāpayitavyau glāpayitavyān
Instrumentalglāpayitavyena glāpayitavyābhyām glāpayitavyaiḥ glāpayitavyebhiḥ
Dativeglāpayitavyāya glāpayitavyābhyām glāpayitavyebhyaḥ
Ablativeglāpayitavyāt glāpayitavyābhyām glāpayitavyebhyaḥ
Genitiveglāpayitavyasya glāpayitavyayoḥ glāpayitavyānām
Locativeglāpayitavye glāpayitavyayoḥ glāpayitavyeṣu

Compound glāpayitavya -

Adverb -glāpayitavyam -glāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria