सुबन्तावली ?ग्लापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाग्लापयितव्यः ग्लापयितव्यौ ग्लापयितव्याः
सम्बोधनम्ग्लापयितव्य ग्लापयितव्यौ ग्लापयितव्याः
द्वितीयाग्लापयितव्यम् ग्लापयितव्यौ ग्लापयितव्यान्
तृतीयाग्लापयितव्येन ग्लापयितव्याभ्याम् ग्लापयितव्यैः ग्लापयितव्येभिः
चतुर्थीग्लापयितव्याय ग्लापयितव्याभ्याम् ग्लापयितव्येभ्यः
पञ्चमीग्लापयितव्यात् ग्लापयितव्याभ्याम् ग्लापयितव्येभ्यः
षष्ठीग्लापयितव्यस्य ग्लापयितव्ययोः ग्लापयितव्यानाम्
सप्तमीग्लापयितव्ये ग्लापयितव्ययोः ग्लापयितव्येषु

समास ग्लापयितव्य

अव्यय ॰ग्लापयितव्यम् ॰ग्लापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria