Declension table of ghūrṇiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇiṣyantī | ghūrṇiṣyantyau | ghūrṇiṣyantyaḥ |
Vocative | ghūrṇiṣyanti | ghūrṇiṣyantyau | ghūrṇiṣyantyaḥ |
Accusative | ghūrṇiṣyantīm | ghūrṇiṣyantyau | ghūrṇiṣyantīḥ |
Instrumental | ghūrṇiṣyantyā | ghūrṇiṣyantībhyām | ghūrṇiṣyantībhiḥ |
Dative | ghūrṇiṣyantyai | ghūrṇiṣyantībhyām | ghūrṇiṣyantībhyaḥ |
Ablative | ghūrṇiṣyantyāḥ | ghūrṇiṣyantībhyām | ghūrṇiṣyantībhyaḥ |
Genitive | ghūrṇiṣyantyāḥ | ghūrṇiṣyantyoḥ | ghūrṇiṣyantīnām |
Locative | ghūrṇiṣyantyām | ghūrṇiṣyantyoḥ | ghūrṇiṣyantīṣu |