सुबन्तावली ?घूर्णिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाघूर्णिष्यन्ती घूर्णिष्यन्त्यौ घूर्णिष्यन्त्यः
सम्बोधनम्घूर्णिष्यन्ति घूर्णिष्यन्त्यौ घूर्णिष्यन्त्यः
द्वितीयाघूर्णिष्यन्तीम् घूर्णिष्यन्त्यौ घूर्णिष्यन्तीः
तृतीयाघूर्णिष्यन्त्या घूर्णिष्यन्तीभ्याम् घूर्णिष्यन्तीभिः
चतुर्थीघूर्णिष्यन्त्यै घूर्णिष्यन्तीभ्याम् घूर्णिष्यन्तीभ्यः
पञ्चमीघूर्णिष्यन्त्याः घूर्णिष्यन्तीभ्याम् घूर्णिष्यन्तीभ्यः
षष्ठीघूर्णिष्यन्त्याः घूर्णिष्यन्त्योः घूर्णिष्यन्तीनाम्
सप्तमीघूर्णिष्यन्त्याम् घूर्णिष्यन्त्योः घूर्णिष्यन्तीषु

समास घूर्णिष्यन्ति घूर्णिष्यन्ती

अव्यय ॰घूर्णिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria