Declension table of ghūrṇiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇiṣyamāṇaḥ | ghūrṇiṣyamāṇau | ghūrṇiṣyamāṇāḥ |
Vocative | ghūrṇiṣyamāṇa | ghūrṇiṣyamāṇau | ghūrṇiṣyamāṇāḥ |
Accusative | ghūrṇiṣyamāṇam | ghūrṇiṣyamāṇau | ghūrṇiṣyamāṇān |
Instrumental | ghūrṇiṣyamāṇena | ghūrṇiṣyamāṇābhyām | ghūrṇiṣyamāṇaiḥ |
Dative | ghūrṇiṣyamāṇāya | ghūrṇiṣyamāṇābhyām | ghūrṇiṣyamāṇebhyaḥ |
Ablative | ghūrṇiṣyamāṇāt | ghūrṇiṣyamāṇābhyām | ghūrṇiṣyamāṇebhyaḥ |
Genitive | ghūrṇiṣyamāṇasya | ghūrṇiṣyamāṇayoḥ | ghūrṇiṣyamāṇānām |
Locative | ghūrṇiṣyamāṇe | ghūrṇiṣyamāṇayoḥ | ghūrṇiṣyamāṇeṣu |