सुबन्तावली ?घूर्णिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघूर्णिष्यमाणः घूर्णिष्यमाणौ घूर्णिष्यमाणाः
सम्बोधनम्घूर्णिष्यमाण घूर्णिष्यमाणौ घूर्णिष्यमाणाः
द्वितीयाघूर्णिष्यमाणम् घूर्णिष्यमाणौ घूर्णिष्यमाणान्
तृतीयाघूर्णिष्यमाणेन घूर्णिष्यमाणाभ्याम् घूर्णिष्यमाणैः घूर्णिष्यमाणेभिः
चतुर्थीघूर्णिष्यमाणाय घूर्णिष्यमाणाभ्याम् घूर्णिष्यमाणेभ्यः
पञ्चमीघूर्णिष्यमाणात् घूर्णिष्यमाणाभ्याम् घूर्णिष्यमाणेभ्यः
षष्ठीघूर्णिष्यमाणस्य घूर्णिष्यमाणयोः घूर्णिष्यमाणानाम्
सप्तमीघूर्णिष्यमाणे घूर्णिष्यमाणयोः घूर्णिष्यमाणेषु

समास घूर्णिष्यमाण

अव्यय ॰घूर्णिष्यमाणम् ॰घूर्णिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria