सुबन्तावली ?घ्रापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाघ्रापयितव्यः घ्रापयितव्यौ घ्रापयितव्याः
सम्बोधनम्घ्रापयितव्य घ्रापयितव्यौ घ्रापयितव्याः
द्वितीयाघ्रापयितव्यम् घ्रापयितव्यौ घ्रापयितव्यान्
तृतीयाघ्रापयितव्येन घ्रापयितव्याभ्याम् घ्रापयितव्यैः घ्रापयितव्येभिः
चतुर्थीघ्रापयितव्याय घ्रापयितव्याभ्याम् घ्रापयितव्येभ्यः
पञ्चमीघ्रापयितव्यात् घ्रापयितव्याभ्याम् घ्रापयितव्येभ्यः
षष्ठीघ्रापयितव्यस्य घ्रापयितव्ययोः घ्रापयितव्यानाम्
सप्तमीघ्रापयितव्ये घ्रापयितव्ययोः घ्रापयितव्येषु

समास घ्रापयितव्य

अव्यय ॰घ्रापयितव्यम् ॰घ्रापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria