सुबन्तावली घ्रापयिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | घ्रापयिष्यत् | घ्रापयिष्यन्ती घ्रापयिष्यती | घ्रापयिष्यन्ति |
सम्बोधनम् | घ्रापयिष्यत् | घ्रापयिष्यन्ती घ्रापयिष्यती | घ्रापयिष्यन्ति |
द्वितीया | घ्रापयिष्यत् | घ्रापयिष्यन्ती घ्रापयिष्यती | घ्रापयिष्यन्ति |
तृतीया | घ्रापयिष्यता | घ्रापयिष्यद्भ्याम् | घ्रापयिष्यद्भिः |
चतुर्थी | घ्रापयिष्यते | घ्रापयिष्यद्भ्याम् | घ्रापयिष्यद्भ्यः |
पञ्चमी | घ्रापयिष्यतः | घ्रापयिष्यद्भ्याम् | घ्रापयिष्यद्भ्यः |
षष्ठी | घ्रापयिष्यतः | घ्रापयिष्यतोः | घ्रापयिष्यताम् |
सप्तमी | घ्रापयिष्यति | घ्रापयिष्यतोः | घ्रापयिष्यत्सु |