Declension table of ?ghrāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeghrāpayiṣyantī ghrāpayiṣyantyau ghrāpayiṣyantyaḥ
Vocativeghrāpayiṣyanti ghrāpayiṣyantyau ghrāpayiṣyantyaḥ
Accusativeghrāpayiṣyantīm ghrāpayiṣyantyau ghrāpayiṣyantīḥ
Instrumentalghrāpayiṣyantyā ghrāpayiṣyantībhyām ghrāpayiṣyantībhiḥ
Dativeghrāpayiṣyantyai ghrāpayiṣyantībhyām ghrāpayiṣyantībhyaḥ
Ablativeghrāpayiṣyantyāḥ ghrāpayiṣyantībhyām ghrāpayiṣyantībhyaḥ
Genitiveghrāpayiṣyantyāḥ ghrāpayiṣyantyoḥ ghrāpayiṣyantīnām
Locativeghrāpayiṣyantyām ghrāpayiṣyantyoḥ ghrāpayiṣyantīṣu

Compound ghrāpayiṣyanti - ghrāpayiṣyantī -

Adverb -ghrāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria