सुबन्तावली ?घ्रापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाघ्रापयिष्यन्ती घ्रापयिष्यन्त्यौ घ्रापयिष्यन्त्यः
सम्बोधनम्घ्रापयिष्यन्ति घ्रापयिष्यन्त्यौ घ्रापयिष्यन्त्यः
द्वितीयाघ्रापयिष्यन्तीम् घ्रापयिष्यन्त्यौ घ्रापयिष्यन्तीः
तृतीयाघ्रापयिष्यन्त्या घ्रापयिष्यन्तीभ्याम् घ्रापयिष्यन्तीभिः
चतुर्थीघ्रापयिष्यन्त्यै घ्रापयिष्यन्तीभ्याम् घ्रापयिष्यन्तीभ्यः
पञ्चमीघ्रापयिष्यन्त्याः घ्रापयिष्यन्तीभ्याम् घ्रापयिष्यन्तीभ्यः
षष्ठीघ्रापयिष्यन्त्याः घ्रापयिष्यन्त्योः घ्रापयिष्यन्तीनाम्
सप्तमीघ्रापयिष्यन्त्याम् घ्रापयिष्यन्त्योः घ्रापयिष्यन्तीषु

समास घ्रापयिष्यन्ति घ्रापयिष्यन्ती

अव्यय ॰घ्रापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria