सुबन्तावली ?घ्रापयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाघ्रापयिष्यमाणा घ्रापयिष्यमाणे घ्रापयिष्यमाणाः
सम्बोधनम्घ्रापयिष्यमाणे घ्रापयिष्यमाणे घ्रापयिष्यमाणाः
द्वितीयाघ्रापयिष्यमाणाम् घ्रापयिष्यमाणे घ्रापयिष्यमाणाः
तृतीयाघ्रापयिष्यमाणया घ्रापयिष्यमाणाभ्याम् घ्रापयिष्यमाणाभिः
चतुर्थीघ्रापयिष्यमाणायै घ्रापयिष्यमाणाभ्याम् घ्रापयिष्यमाणाभ्यः
पञ्चमीघ्रापयिष्यमाणायाः घ्रापयिष्यमाणाभ्याम् घ्रापयिष्यमाणाभ्यः
षष्ठीघ्रापयिष्यमाणायाः घ्रापयिष्यमाणयोः घ्रापयिष्यमाणानाम्
सप्तमीघ्रापयिष्यमाणायाम् घ्रापयिष्यमाणयोः घ्रापयिष्यमाणासु

अव्यय ॰घ्रापयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria