Declension table of ?ghanavāhana

Deva

MasculineSingularDualPlural
Nominativeghanavāhanaḥ ghanavāhanau ghanavāhanāḥ
Vocativeghanavāhana ghanavāhanau ghanavāhanāḥ
Accusativeghanavāhanam ghanavāhanau ghanavāhanān
Instrumentalghanavāhanena ghanavāhanābhyām ghanavāhanaiḥ ghanavāhanebhiḥ
Dativeghanavāhanāya ghanavāhanābhyām ghanavāhanebhyaḥ
Ablativeghanavāhanāt ghanavāhanābhyām ghanavāhanebhyaḥ
Genitiveghanavāhanasya ghanavāhanayoḥ ghanavāhanānām
Locativeghanavāhane ghanavāhanayoḥ ghanavāhaneṣu

Compound ghanavāhana -

Adverb -ghanavāhanam -ghanavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria