सुबन्तावली ?घनवाहन

Roma

पुमान्एकद्विबहु
प्रथमाघनवाहनः घनवाहनौ घनवाहनाः
सम्बोधनम्घनवाहन घनवाहनौ घनवाहनाः
द्वितीयाघनवाहनम् घनवाहनौ घनवाहनान्
तृतीयाघनवाहनेन घनवाहनाभ्याम् घनवाहनैः घनवाहनेभिः
चतुर्थीघनवाहनाय घनवाहनाभ्याम् घनवाहनेभ्यः
पञ्चमीघनवाहनात् घनवाहनाभ्याम् घनवाहनेभ्यः
षष्ठीघनवाहनस्य घनवाहनयोः घनवाहनानाम्
सप्तमीघनवाहने घनवाहनयोः घनवाहनेषु

समास घनवाहन

अव्यय ॰घनवाहनम् ॰घनवाहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria