सुबन्तावली ?घनक्षम

Roma

पुमान्एकद्विबहु
प्रथमाघनक्षमः घनक्षमौ घनक्षमाः
सम्बोधनम्घनक्षम घनक्षमौ घनक्षमाः
द्वितीयाघनक्षमम् घनक्षमौ घनक्षमान्
तृतीयाघनक्षमेण घनक्षमाभ्याम् घनक्षमैः घनक्षमेभिः
चतुर्थीघनक्षमाय घनक्षमाभ्याम् घनक्षमेभ्यः
पञ्चमीघनक्षमात् घनक्षमाभ्याम् घनक्षमेभ्यः
षष्ठीघनक्षमस्य घनक्षमयोः घनक्षमाणाम्
सप्तमीघनक्षमे घनक्षमयोः घनक्षमेषु

समास घनक्षम

अव्यय ॰घनक्षमम् ॰घनक्षमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria