Declension table of ?ghanakṣama

Deva

MasculineSingularDualPlural
Nominativeghanakṣamaḥ ghanakṣamau ghanakṣamāḥ
Vocativeghanakṣama ghanakṣamau ghanakṣamāḥ
Accusativeghanakṣamam ghanakṣamau ghanakṣamān
Instrumentalghanakṣameṇa ghanakṣamābhyām ghanakṣamaiḥ ghanakṣamebhiḥ
Dativeghanakṣamāya ghanakṣamābhyām ghanakṣamebhyaḥ
Ablativeghanakṣamāt ghanakṣamābhyām ghanakṣamebhyaḥ
Genitiveghanakṣamasya ghanakṣamayoḥ ghanakṣamāṇām
Locativeghanakṣame ghanakṣamayoḥ ghanakṣameṣu

Compound ghanakṣama -

Adverb -ghanakṣamam -ghanakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria