Declension table of ?ghagghiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghagghiṣyamāṇaḥ ghagghiṣyamāṇau ghagghiṣyamāṇāḥ
Vocativeghagghiṣyamāṇa ghagghiṣyamāṇau ghagghiṣyamāṇāḥ
Accusativeghagghiṣyamāṇam ghagghiṣyamāṇau ghagghiṣyamāṇān
Instrumentalghagghiṣyamāṇena ghagghiṣyamāṇābhyām ghagghiṣyamāṇaiḥ ghagghiṣyamāṇebhiḥ
Dativeghagghiṣyamāṇāya ghagghiṣyamāṇābhyām ghagghiṣyamāṇebhyaḥ
Ablativeghagghiṣyamāṇāt ghagghiṣyamāṇābhyām ghagghiṣyamāṇebhyaḥ
Genitiveghagghiṣyamāṇasya ghagghiṣyamāṇayoḥ ghagghiṣyamāṇānām
Locativeghagghiṣyamāṇe ghagghiṣyamāṇayoḥ ghagghiṣyamāṇeṣu

Compound ghagghiṣyamāṇa -

Adverb -ghagghiṣyamāṇam -ghagghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria