Declension table of ghagghiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghagghiṣyamāṇaḥ | ghagghiṣyamāṇau | ghagghiṣyamāṇāḥ |
Vocative | ghagghiṣyamāṇa | ghagghiṣyamāṇau | ghagghiṣyamāṇāḥ |
Accusative | ghagghiṣyamāṇam | ghagghiṣyamāṇau | ghagghiṣyamāṇān |
Instrumental | ghagghiṣyamāṇena | ghagghiṣyamāṇābhyām | ghagghiṣyamāṇaiḥ |
Dative | ghagghiṣyamāṇāya | ghagghiṣyamāṇābhyām | ghagghiṣyamāṇebhyaḥ |
Ablative | ghagghiṣyamāṇāt | ghagghiṣyamāṇābhyām | ghagghiṣyamāṇebhyaḥ |
Genitive | ghagghiṣyamāṇasya | ghagghiṣyamāṇayoḥ | ghagghiṣyamāṇānām |
Locative | ghagghiṣyamāṇe | ghagghiṣyamāṇayoḥ | ghagghiṣyamāṇeṣu |