सुबन्तावली ?घग्घिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघग्घिष्यमाणः घग्घिष्यमाणौ घग्घिष्यमाणाः
सम्बोधनम्घग्घिष्यमाण घग्घिष्यमाणौ घग्घिष्यमाणाः
द्वितीयाघग्घिष्यमाणम् घग्घिष्यमाणौ घग्घिष्यमाणान्
तृतीयाघग्घिष्यमाणेन घग्घिष्यमाणाभ्याम् घग्घिष्यमाणैः घग्घिष्यमाणेभिः
चतुर्थीघग्घिष्यमाणाय घग्घिष्यमाणाभ्याम् घग्घिष्यमाणेभ्यः
पञ्चमीघग्घिष्यमाणात् घग्घिष्यमाणाभ्याम् घग्घिष्यमाणेभ्यः
षष्ठीघग्घिष्यमाणस्य घग्घिष्यमाणयोः घग्घिष्यमाणानाम्
सप्तमीघग्घिष्यमाणे घग्घिष्यमाणयोः घग्घिष्यमाणेषु

समास घग्घिष्यमाण

अव्यय ॰घग्घिष्यमाणम् ॰घग्घिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria