सुबन्तावली घण्टयितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | घण्टयितव्यः | घण्टयितव्यौ | घण्टयितव्याः |
सम्बोधनम् | घण्टयितव्य | घण्टयितव्यौ | घण्टयितव्याः |
द्वितीया | घण्टयितव्यम् | घण्टयितव्यौ | घण्टयितव्यान् |
तृतीया | घण्टयितव्येन | घण्टयितव्याभ्याम् | घण्टयितव्यैः |
चतुर्थी | घण्टयितव्याय | घण्टयितव्याभ्याम् | घण्टयितव्येभ्यः |
पञ्चमी | घण्टयितव्यात् | घण्टयितव्याभ्याम् | घण्टयितव्येभ्यः |
षष्ठी | घण्टयितव्यस्य | घण्टयितव्ययोः | घण्टयितव्यानाम् |
सप्तमी | घण्टयितव्ये | घण्टयितव्ययोः | घण्टयितव्येषु |