सुबन्तावली ?घण्टयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघण्टयिष्यमाणः घण्टयिष्यमाणौ घण्टयिष्यमाणाः
सम्बोधनम्घण्टयिष्यमाण घण्टयिष्यमाणौ घण्टयिष्यमाणाः
द्वितीयाघण्टयिष्यमाणम् घण्टयिष्यमाणौ घण्टयिष्यमाणान्
तृतीयाघण्टयिष्यमाणेन घण्टयिष्यमाणाभ्याम् घण्टयिष्यमाणैः घण्टयिष्यमाणेभिः
चतुर्थीघण्टयिष्यमाणाय घण्टयिष्यमाणाभ्याम् घण्टयिष्यमाणेभ्यः
पञ्चमीघण्टयिष्यमाणात् घण्टयिष्यमाणाभ्याम् घण्टयिष्यमाणेभ्यः
षष्ठीघण्टयिष्यमाणस्य घण्टयिष्यमाणयोः घण्टयिष्यमाणानाम्
सप्तमीघण्टयिष्यमाणे घण्टयिष्यमाणयोः घण्टयिष्यमाणेषु

समास घण्टयिष्यमाण

अव्यय ॰घण्टयिष्यमाणम् ॰घण्टयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria