Declension table of ?ghaṇṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghaṇṭayiṣyamāṇaḥ ghaṇṭayiṣyamāṇau ghaṇṭayiṣyamāṇāḥ
Vocativeghaṇṭayiṣyamāṇa ghaṇṭayiṣyamāṇau ghaṇṭayiṣyamāṇāḥ
Accusativeghaṇṭayiṣyamāṇam ghaṇṭayiṣyamāṇau ghaṇṭayiṣyamāṇān
Instrumentalghaṇṭayiṣyamāṇena ghaṇṭayiṣyamāṇābhyām ghaṇṭayiṣyamāṇaiḥ ghaṇṭayiṣyamāṇebhiḥ
Dativeghaṇṭayiṣyamāṇāya ghaṇṭayiṣyamāṇābhyām ghaṇṭayiṣyamāṇebhyaḥ
Ablativeghaṇṭayiṣyamāṇāt ghaṇṭayiṣyamāṇābhyām ghaṇṭayiṣyamāṇebhyaḥ
Genitiveghaṇṭayiṣyamāṇasya ghaṇṭayiṣyamāṇayoḥ ghaṇṭayiṣyamāṇānām
Locativeghaṇṭayiṣyamāṇe ghaṇṭayiṣyamāṇayoḥ ghaṇṭayiṣyamāṇeṣu

Compound ghaṇṭayiṣyamāṇa -

Adverb -ghaṇṭayiṣyamāṇam -ghaṇṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria