सुबन्तावली घृतमण्ड

Roma

पुमान्एकद्विबहु
प्रथमाघृतमण्डः घृतमण्डौ घृतमण्डाः
सम्बोधनम्घृतमण्ड घृतमण्डौ घृतमण्डाः
द्वितीयाघृतमण्डम् घृतमण्डौ घृतमण्डान्
तृतीयाघृतमण्डेन घृतमण्डाभ्याम् घृतमण्डैः
चतुर्थीघृतमण्डाय घृतमण्डाभ्याम् घृतमण्डेभ्यः
पञ्चमीघृतमण्डात् घृतमण्डाभ्याम् घृतमण्डेभ्यः
षष्ठीघृतमण्डस्य घृतमण्डयोः घृतमण्डानाम्
सप्तमीघृतमण्डे घृतमण्डयोः घृतमण्डेषु

समास घृतमण्ड

अव्यय ॰घृतमण्डम् ॰घृतमण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria