Declension table of ?ghṛtamaṇḍa

Deva

MasculineSingularDualPlural
Nominativeghṛtamaṇḍaḥ ghṛtamaṇḍau ghṛtamaṇḍāḥ
Vocativeghṛtamaṇḍa ghṛtamaṇḍau ghṛtamaṇḍāḥ
Accusativeghṛtamaṇḍam ghṛtamaṇḍau ghṛtamaṇḍān
Instrumentalghṛtamaṇḍena ghṛtamaṇḍābhyām ghṛtamaṇḍaiḥ ghṛtamaṇḍebhiḥ
Dativeghṛtamaṇḍāya ghṛtamaṇḍābhyām ghṛtamaṇḍebhyaḥ
Ablativeghṛtamaṇḍāt ghṛtamaṇḍābhyām ghṛtamaṇḍebhyaḥ
Genitiveghṛtamaṇḍasya ghṛtamaṇḍayoḥ ghṛtamaṇḍānām
Locativeghṛtamaṇḍe ghṛtamaṇḍayoḥ ghṛtamaṇḍeṣu

Compound ghṛtamaṇḍa -

Adverb -ghṛtamaṇḍam -ghṛtamaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria