Declension table of ghṛṇṇiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṇṇiṣyantī | ghṛṇṇiṣyantyau | ghṛṇṇiṣyantyaḥ |
Vocative | ghṛṇṇiṣyanti | ghṛṇṇiṣyantyau | ghṛṇṇiṣyantyaḥ |
Accusative | ghṛṇṇiṣyantīm | ghṛṇṇiṣyantyau | ghṛṇṇiṣyantīḥ |
Instrumental | ghṛṇṇiṣyantyā | ghṛṇṇiṣyantībhyām | ghṛṇṇiṣyantībhiḥ |
Dative | ghṛṇṇiṣyantyai | ghṛṇṇiṣyantībhyām | ghṛṇṇiṣyantībhyaḥ |
Ablative | ghṛṇṇiṣyantyāḥ | ghṛṇṇiṣyantībhyām | ghṛṇṇiṣyantībhyaḥ |
Genitive | ghṛṇṇiṣyantyāḥ | ghṛṇṇiṣyantyoḥ | ghṛṇṇiṣyantīnām |
Locative | ghṛṇṇiṣyantyām | ghṛṇṇiṣyantyoḥ | ghṛṇṇiṣyantīṣu |