सुबन्तावली ?घृण्णिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाघृण्णिष्यन्ती घृण्णिष्यन्त्यौ घृण्णिष्यन्त्यः
सम्बोधनम्घृण्णिष्यन्ति घृण्णिष्यन्त्यौ घृण्णिष्यन्त्यः
द्वितीयाघृण्णिष्यन्तीम् घृण्णिष्यन्त्यौ घृण्णिष्यन्तीः
तृतीयाघृण्णिष्यन्त्या घृण्णिष्यन्तीभ्याम् घृण्णिष्यन्तीभिः
चतुर्थीघृण्णिष्यन्त्यै घृण्णिष्यन्तीभ्याम् घृण्णिष्यन्तीभ्यः
पञ्चमीघृण्णिष्यन्त्याः घृण्णिष्यन्तीभ्याम् घृण्णिष्यन्तीभ्यः
षष्ठीघृण्णिष्यन्त्याः घृण्णिष्यन्त्योः घृण्णिष्यन्तीनाम्
सप्तमीघृण्णिष्यन्त्याम् घृण्णिष्यन्त्योः घृण्णिष्यन्तीषु

समास घृण्णिष्यन्ति घृण्णिष्यन्ती

अव्यय ॰घृण्णिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria