Declension table of ?gavyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegavyiṣyamāṇaḥ gavyiṣyamāṇau gavyiṣyamāṇāḥ
Vocativegavyiṣyamāṇa gavyiṣyamāṇau gavyiṣyamāṇāḥ
Accusativegavyiṣyamāṇam gavyiṣyamāṇau gavyiṣyamāṇān
Instrumentalgavyiṣyamāṇena gavyiṣyamāṇābhyām gavyiṣyamāṇaiḥ gavyiṣyamāṇebhiḥ
Dativegavyiṣyamāṇāya gavyiṣyamāṇābhyām gavyiṣyamāṇebhyaḥ
Ablativegavyiṣyamāṇāt gavyiṣyamāṇābhyām gavyiṣyamāṇebhyaḥ
Genitivegavyiṣyamāṇasya gavyiṣyamāṇayoḥ gavyiṣyamāṇānām
Locativegavyiṣyamāṇe gavyiṣyamāṇayoḥ gavyiṣyamāṇeṣu

Compound gavyiṣyamāṇa -

Adverb -gavyiṣyamāṇam -gavyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria